Sanskrit tools

Sanskrit declension


Declension of आत्ममान ātmamāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्ममानम् ātmamānam
आत्ममाने ātmamāne
आत्ममानानि ātmamānāni
Vocative आत्ममान ātmamāna
आत्ममाने ātmamāne
आत्ममानानि ātmamānāni
Accusative आत्ममानम् ātmamānam
आत्ममाने ātmamāne
आत्ममानानि ātmamānāni
Instrumental आत्ममानेन ātmamānena
आत्ममानाभ्याम् ātmamānābhyām
आत्ममानैः ātmamānaiḥ
Dative आत्ममानाय ātmamānāya
आत्ममानाभ्याम् ātmamānābhyām
आत्ममानेभ्यः ātmamānebhyaḥ
Ablative आत्ममानात् ātmamānāt
आत्ममानाभ्याम् ātmamānābhyām
आत्ममानेभ्यः ātmamānebhyaḥ
Genitive आत्ममानस्य ātmamānasya
आत्ममानयोः ātmamānayoḥ
आत्ममानानाम् ātmamānānām
Locative आत्ममाने ātmamāne
आत्ममानयोः ātmamānayoḥ
आत्ममानेषु ātmamāneṣu