Sanskrit tools

Sanskrit declension


Declension of आत्मम्भरित्व ātmambharitva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मम्भरित्वम् ātmambharitvam
आत्मम्भरित्वे ātmambharitve
आत्मम्भरित्वानि ātmambharitvāni
Vocative आत्मम्भरित्व ātmambharitva
आत्मम्भरित्वे ātmambharitve
आत्मम्भरित्वानि ātmambharitvāni
Accusative आत्मम्भरित्वम् ātmambharitvam
आत्मम्भरित्वे ātmambharitve
आत्मम्भरित्वानि ātmambharitvāni
Instrumental आत्मम्भरित्वेन ātmambharitvena
आत्मम्भरित्वाभ्याम् ātmambharitvābhyām
आत्मम्भरित्वैः ātmambharitvaiḥ
Dative आत्मम्भरित्वाय ātmambharitvāya
आत्मम्भरित्वाभ्याम् ātmambharitvābhyām
आत्मम्भरित्वेभ्यः ātmambharitvebhyaḥ
Ablative आत्मम्भरित्वात् ātmambharitvāt
आत्मम्भरित्वाभ्याम् ātmambharitvābhyām
आत्मम्भरित्वेभ्यः ātmambharitvebhyaḥ
Genitive आत्मम्भरित्वस्य ātmambharitvasya
आत्मम्भरित्वयोः ātmambharitvayoḥ
आत्मम्भरित्वानाम् ātmambharitvānām
Locative आत्मम्भरित्वे ātmambharitve
आत्मम्भरित्वयोः ātmambharitvayoḥ
आत्मम्भरित्वेषु ātmambharitveṣu