Sanskrit tools

Sanskrit declension


Declension of आत्मयोग ātmayoga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मयोगः ātmayogaḥ
आत्मयोगौ ātmayogau
आत्मयोगाः ātmayogāḥ
Vocative आत्मयोग ātmayoga
आत्मयोगौ ātmayogau
आत्मयोगाः ātmayogāḥ
Accusative आत्मयोगम् ātmayogam
आत्मयोगौ ātmayogau
आत्मयोगान् ātmayogān
Instrumental आत्मयोगेन ātmayogena
आत्मयोगाभ्याम् ātmayogābhyām
आत्मयोगैः ātmayogaiḥ
Dative आत्मयोगाय ātmayogāya
आत्मयोगाभ्याम् ātmayogābhyām
आत्मयोगेभ्यः ātmayogebhyaḥ
Ablative आत्मयोगात् ātmayogāt
आत्मयोगाभ्याम् ātmayogābhyām
आत्मयोगेभ्यः ātmayogebhyaḥ
Genitive आत्मयोगस्य ātmayogasya
आत्मयोगयोः ātmayogayoḥ
आत्मयोगानाम् ātmayogānām
Locative आत्मयोगे ātmayoge
आत्मयोगयोः ātmayogayoḥ
आत्मयोगेषु ātmayogeṣu