Sanskrit tools

Sanskrit declension


Declension of आत्मरक्षका ātmarakṣakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मरक्षका ātmarakṣakā
आत्मरक्षके ātmarakṣake
आत्मरक्षकाः ātmarakṣakāḥ
Vocative आत्मरक्षके ātmarakṣake
आत्मरक्षके ātmarakṣake
आत्मरक्षकाः ātmarakṣakāḥ
Accusative आत्मरक्षकाम् ātmarakṣakām
आत्मरक्षके ātmarakṣake
आत्मरक्षकाः ātmarakṣakāḥ
Instrumental आत्मरक्षकया ātmarakṣakayā
आत्मरक्षकाभ्याम् ātmarakṣakābhyām
आत्मरक्षकाभिः ātmarakṣakābhiḥ
Dative आत्मरक्षकायै ātmarakṣakāyai
आत्मरक्षकाभ्याम् ātmarakṣakābhyām
आत्मरक्षकाभ्यः ātmarakṣakābhyaḥ
Ablative आत्मरक्षकायाः ātmarakṣakāyāḥ
आत्मरक्षकाभ्याम् ātmarakṣakābhyām
आत्मरक्षकाभ्यः ātmarakṣakābhyaḥ
Genitive आत्मरक्षकायाः ātmarakṣakāyāḥ
आत्मरक्षकयोः ātmarakṣakayoḥ
आत्मरक्षकाणाम् ātmarakṣakāṇām
Locative आत्मरक्षकायाम् ātmarakṣakāyām
आत्मरक्षकयोः ātmarakṣakayoḥ
आत्मरक्षकासु ātmarakṣakāsu