Sanskrit tools

Sanskrit declension


Declension of आत्मरक्षक ātmarakṣaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मरक्षकम् ātmarakṣakam
आत्मरक्षके ātmarakṣake
आत्मरक्षकाणि ātmarakṣakāṇi
Vocative आत्मरक्षक ātmarakṣaka
आत्मरक्षके ātmarakṣake
आत्मरक्षकाणि ātmarakṣakāṇi
Accusative आत्मरक्षकम् ātmarakṣakam
आत्मरक्षके ātmarakṣake
आत्मरक्षकाणि ātmarakṣakāṇi
Instrumental आत्मरक्षकेण ātmarakṣakeṇa
आत्मरक्षकाभ्याम् ātmarakṣakābhyām
आत्मरक्षकैः ātmarakṣakaiḥ
Dative आत्मरक्षकाय ātmarakṣakāya
आत्मरक्षकाभ्याम् ātmarakṣakābhyām
आत्मरक्षकेभ्यः ātmarakṣakebhyaḥ
Ablative आत्मरक्षकात् ātmarakṣakāt
आत्मरक्षकाभ्याम् ātmarakṣakābhyām
आत्मरक्षकेभ्यः ātmarakṣakebhyaḥ
Genitive आत्मरक्षकस्य ātmarakṣakasya
आत्मरक्षकयोः ātmarakṣakayoḥ
आत्मरक्षकाणाम् ātmarakṣakāṇām
Locative आत्मरक्षके ātmarakṣake
आत्मरक्षकयोः ātmarakṣakayoḥ
आत्मरक्षकेषु ātmarakṣakeṣu