Sanskrit tools

Sanskrit declension


Declension of आत्मरक्षा ātmarakṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मरक्षा ātmarakṣā
आत्मरक्षे ātmarakṣe
आत्मरक्षाः ātmarakṣāḥ
Vocative आत्मरक्षे ātmarakṣe
आत्मरक्षे ātmarakṣe
आत्मरक्षाः ātmarakṣāḥ
Accusative आत्मरक्षाम् ātmarakṣām
आत्मरक्षे ātmarakṣe
आत्मरक्षाः ātmarakṣāḥ
Instrumental आत्मरक्षया ātmarakṣayā
आत्मरक्षाभ्याम् ātmarakṣābhyām
आत्मरक्षाभिः ātmarakṣābhiḥ
Dative आत्मरक्षायै ātmarakṣāyai
आत्मरक्षाभ्याम् ātmarakṣābhyām
आत्मरक्षाभ्यः ātmarakṣābhyaḥ
Ablative आत्मरक्षायाः ātmarakṣāyāḥ
आत्मरक्षाभ्याम् ātmarakṣābhyām
आत्मरक्षाभ्यः ātmarakṣābhyaḥ
Genitive आत्मरक्षायाः ātmarakṣāyāḥ
आत्मरक्षयोः ātmarakṣayoḥ
आत्मरक्षाणाम् ātmarakṣāṇām
Locative आत्मरक्षायाम् ātmarakṣāyām
आत्मरक्षयोः ātmarakṣayoḥ
आत्मरक्षासु ātmarakṣāsu