Sanskrit tools

Sanskrit declension


Declension of आत्मरुहा ātmaruhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मरुहा ātmaruhā
आत्मरुहे ātmaruhe
आत्मरुहाः ātmaruhāḥ
Vocative आत्मरुहे ātmaruhe
आत्मरुहे ātmaruhe
आत्मरुहाः ātmaruhāḥ
Accusative आत्मरुहाम् ātmaruhām
आत्मरुहे ātmaruhe
आत्मरुहाः ātmaruhāḥ
Instrumental आत्मरुहया ātmaruhayā
आत्मरुहाभ्याम् ātmaruhābhyām
आत्मरुहाभिः ātmaruhābhiḥ
Dative आत्मरुहायै ātmaruhāyai
आत्मरुहाभ्याम् ātmaruhābhyām
आत्मरुहाभ्यः ātmaruhābhyaḥ
Ablative आत्मरुहायाः ātmaruhāyāḥ
आत्मरुहाभ्याम् ātmaruhābhyām
आत्मरुहाभ्यः ātmaruhābhyaḥ
Genitive आत्मरुहायाः ātmaruhāyāḥ
आत्मरुहयोः ātmaruhayoḥ
आत्मरुहाणाम् ātmaruhāṇām
Locative आत्मरुहायाम् ātmaruhāyām
आत्मरुहयोः ātmaruhayoḥ
आत्मरुहासु ātmaruhāsu