Sanskrit tools

Sanskrit declension


Declension of आत्मरुह ātmaruha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मरुहम् ātmaruham
आत्मरुहे ātmaruhe
आत्मरुहाणि ātmaruhāṇi
Vocative आत्मरुह ātmaruha
आत्मरुहे ātmaruhe
आत्मरुहाणि ātmaruhāṇi
Accusative आत्मरुहम् ātmaruham
आत्मरुहे ātmaruhe
आत्मरुहाणि ātmaruhāṇi
Instrumental आत्मरुहेण ātmaruheṇa
आत्मरुहाभ्याम् ātmaruhābhyām
आत्मरुहैः ātmaruhaiḥ
Dative आत्मरुहाय ātmaruhāya
आत्मरुहाभ्याम् ātmaruhābhyām
आत्मरुहेभ्यः ātmaruhebhyaḥ
Ablative आत्मरुहात् ātmaruhāt
आत्मरुहाभ्याम् ātmaruhābhyām
आत्मरुहेभ्यः ātmaruhebhyaḥ
Genitive आत्मरुहस्य ātmaruhasya
आत्मरुहयोः ātmaruhayoḥ
आत्मरुहाणाम् ātmaruhāṇām
Locative आत्मरुहे ātmaruhe
आत्मरुहयोः ātmaruhayoḥ
आत्मरुहेषु ātmaruheṣu