Sanskrit tools

Sanskrit declension


Declension of आत्मलाभ ātmalābha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मलाभः ātmalābhaḥ
आत्मलाभौ ātmalābhau
आत्मलाभाः ātmalābhāḥ
Vocative आत्मलाभ ātmalābha
आत्मलाभौ ātmalābhau
आत्मलाभाः ātmalābhāḥ
Accusative आत्मलाभम् ātmalābham
आत्मलाभौ ātmalābhau
आत्मलाभान् ātmalābhān
Instrumental आत्मलाभेन ātmalābhena
आत्मलाभाभ्याम् ātmalābhābhyām
आत्मलाभैः ātmalābhaiḥ
Dative आत्मलाभाय ātmalābhāya
आत्मलाभाभ्याम् ātmalābhābhyām
आत्मलाभेभ्यः ātmalābhebhyaḥ
Ablative आत्मलाभात् ātmalābhāt
आत्मलाभाभ्याम् ātmalābhābhyām
आत्मलाभेभ्यः ātmalābhebhyaḥ
Genitive आत्मलाभस्य ātmalābhasya
आत्मलाभयोः ātmalābhayoḥ
आत्मलाभानाम् ātmalābhānām
Locative आत्मलाभे ātmalābhe
आत्मलाभयोः ātmalābhayoḥ
आत्मलाभेषु ātmalābheṣu