| Singular | Dual | Plural |
| Nominative |
आत्मवञ्चकः
ātmavañcakaḥ
|
आत्मवञ्चकौ
ātmavañcakau
|
आत्मवञ्चकाः
ātmavañcakāḥ
|
| Vocative |
आत्मवञ्चक
ātmavañcaka
|
आत्मवञ्चकौ
ātmavañcakau
|
आत्मवञ्चकाः
ātmavañcakāḥ
|
| Accusative |
आत्मवञ्चकम्
ātmavañcakam
|
आत्मवञ्चकौ
ātmavañcakau
|
आत्मवञ्चकान्
ātmavañcakān
|
| Instrumental |
आत्मवञ्चकेन
ātmavañcakena
|
आत्मवञ्चकाभ्याम्
ātmavañcakābhyām
|
आत्मवञ्चकैः
ātmavañcakaiḥ
|
| Dative |
आत्मवञ्चकाय
ātmavañcakāya
|
आत्मवञ्चकाभ्याम्
ātmavañcakābhyām
|
आत्मवञ्चकेभ्यः
ātmavañcakebhyaḥ
|
| Ablative |
आत्मवञ्चकात्
ātmavañcakāt
|
आत्मवञ्चकाभ्याम्
ātmavañcakābhyām
|
आत्मवञ्चकेभ्यः
ātmavañcakebhyaḥ
|
| Genitive |
आत्मवञ्चकस्य
ātmavañcakasya
|
आत्मवञ्चकयोः
ātmavañcakayoḥ
|
आत्मवञ्चकानाम्
ātmavañcakānām
|
| Locative |
आत्मवञ्चके
ātmavañcake
|
आत्मवञ्चकयोः
ātmavañcakayoḥ
|
आत्मवञ्चकेषु
ātmavañcakeṣu
|