| Singular | Dual | Plural |
Nominative |
आत्मवञ्चकम्
ātmavañcakam
|
आत्मवञ्चके
ātmavañcake
|
आत्मवञ्चकानि
ātmavañcakāni
|
Vocative |
आत्मवञ्चक
ātmavañcaka
|
आत्मवञ्चके
ātmavañcake
|
आत्मवञ्चकानि
ātmavañcakāni
|
Accusative |
आत्मवञ्चकम्
ātmavañcakam
|
आत्मवञ्चके
ātmavañcake
|
आत्मवञ्चकानि
ātmavañcakāni
|
Instrumental |
आत्मवञ्चकेन
ātmavañcakena
|
आत्मवञ्चकाभ्याम्
ātmavañcakābhyām
|
आत्मवञ्चकैः
ātmavañcakaiḥ
|
Dative |
आत्मवञ्चकाय
ātmavañcakāya
|
आत्मवञ्चकाभ्याम्
ātmavañcakābhyām
|
आत्मवञ्चकेभ्यः
ātmavañcakebhyaḥ
|
Ablative |
आत्मवञ्चकात्
ātmavañcakāt
|
आत्मवञ्चकाभ्याम्
ātmavañcakābhyām
|
आत्मवञ्चकेभ्यः
ātmavañcakebhyaḥ
|
Genitive |
आत्मवञ्चकस्य
ātmavañcakasya
|
आत्मवञ्चकयोः
ātmavañcakayoḥ
|
आत्मवञ्चकानाम्
ātmavañcakānām
|
Locative |
आत्मवञ्चके
ātmavañcake
|
आत्मवञ्चकयोः
ātmavañcakayoḥ
|
आत्मवञ्चकेषु
ātmavañcakeṣu
|