Sanskrit tools

Sanskrit declension


Declension of आत्मवञ्चक ātmavañcaka, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मवञ्चकम् ātmavañcakam
आत्मवञ्चके ātmavañcake
आत्मवञ्चकानि ātmavañcakāni
Vocative आत्मवञ्चक ātmavañcaka
आत्मवञ्चके ātmavañcake
आत्मवञ्चकानि ātmavañcakāni
Accusative आत्मवञ्चकम् ātmavañcakam
आत्मवञ्चके ātmavañcake
आत्मवञ्चकानि ātmavañcakāni
Instrumental आत्मवञ्चकेन ātmavañcakena
आत्मवञ्चकाभ्याम् ātmavañcakābhyām
आत्मवञ्चकैः ātmavañcakaiḥ
Dative आत्मवञ्चकाय ātmavañcakāya
आत्मवञ्चकाभ्याम् ātmavañcakābhyām
आत्मवञ्चकेभ्यः ātmavañcakebhyaḥ
Ablative आत्मवञ्चकात् ātmavañcakāt
आत्मवञ्चकाभ्याम् ātmavañcakābhyām
आत्मवञ्चकेभ्यः ātmavañcakebhyaḥ
Genitive आत्मवञ्चकस्य ātmavañcakasya
आत्मवञ्चकयोः ātmavañcakayoḥ
आत्मवञ्चकानाम् ātmavañcakānām
Locative आत्मवञ्चके ātmavañcake
आत्मवञ्चकयोः ātmavañcakayoḥ
आत्मवञ्चकेषु ātmavañcakeṣu