Singular | Dual | Plural | |
Nominative |
आत्मवत्
ātmavat |
आत्मवती
ātmavatī |
आत्मवन्ति
ātmavanti |
Vocative |
आत्मवत्
ātmavat |
आत्मवती
ātmavatī |
आत्मवन्ति
ātmavanti |
Accusative |
आत्मवत्
ātmavat |
आत्मवती
ātmavatī |
आत्मवन्ति
ātmavanti |
Instrumental |
आत्मवता
ātmavatā |
आत्मवद्भ्याम्
ātmavadbhyām |
आत्मवद्भिः
ātmavadbhiḥ |
Dative |
आत्मवते
ātmavate |
आत्मवद्भ्याम्
ātmavadbhyām |
आत्मवद्भ्यः
ātmavadbhyaḥ |
Ablative |
आत्मवतः
ātmavataḥ |
आत्मवद्भ्याम्
ātmavadbhyām |
आत्मवद्भ्यः
ātmavadbhyaḥ |
Genitive |
आत्मवतः
ātmavataḥ |
आत्मवतोः
ātmavatoḥ |
आत्मवताम्
ātmavatām |
Locative |
आत्मवति
ātmavati |
आत्मवतोः
ātmavatoḥ |
आत्मवत्सु
ātmavatsu |