Sanskrit tools

Sanskrit declension


Declension of आत्मवत् ātmavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative आत्मवत् ātmavat
आत्मवती ātmavatī
आत्मवन्ति ātmavanti
Vocative आत्मवत् ātmavat
आत्मवती ātmavatī
आत्मवन्ति ātmavanti
Accusative आत्मवत् ātmavat
आत्मवती ātmavatī
आत्मवन्ति ātmavanti
Instrumental आत्मवता ātmavatā
आत्मवद्भ्याम् ātmavadbhyām
आत्मवद्भिः ātmavadbhiḥ
Dative आत्मवते ātmavate
आत्मवद्भ्याम् ātmavadbhyām
आत्मवद्भ्यः ātmavadbhyaḥ
Ablative आत्मवतः ātmavataḥ
आत्मवद्भ्याम् ātmavadbhyām
आत्मवद्भ्यः ātmavadbhyaḥ
Genitive आत्मवतः ātmavataḥ
आत्मवतोः ātmavatoḥ
आत्मवताम् ātmavatām
Locative आत्मवति ātmavati
आत्मवतोः ātmavatoḥ
आत्मवत्सु ātmavatsu