| Singular | Dual | Plural |
| Nominative |
आत्मवधः
ātmavadhaḥ
|
आत्मवधौ
ātmavadhau
|
आत्मवधाः
ātmavadhāḥ
|
| Vocative |
आत्मवध
ātmavadha
|
आत्मवधौ
ātmavadhau
|
आत्मवधाः
ātmavadhāḥ
|
| Accusative |
आत्मवधम्
ātmavadham
|
आत्मवधौ
ātmavadhau
|
आत्मवधान्
ātmavadhān
|
| Instrumental |
आत्मवधेन
ātmavadhena
|
आत्मवधाभ्याम्
ātmavadhābhyām
|
आत्मवधैः
ātmavadhaiḥ
|
| Dative |
आत्मवधाय
ātmavadhāya
|
आत्मवधाभ्याम्
ātmavadhābhyām
|
आत्मवधेभ्यः
ātmavadhebhyaḥ
|
| Ablative |
आत्मवधात्
ātmavadhāt
|
आत्मवधाभ्याम्
ātmavadhābhyām
|
आत्मवधेभ्यः
ātmavadhebhyaḥ
|
| Genitive |
आत्मवधस्य
ātmavadhasya
|
आत्मवधयोः
ātmavadhayoḥ
|
आत्मवधानाम्
ātmavadhānām
|
| Locative |
आत्मवधे
ātmavadhe
|
आत्मवधयोः
ātmavadhayoḥ
|
आत्मवधेषु
ātmavadheṣu
|