Sanskrit tools

Sanskrit declension


Declension of आत्मवध ātmavadha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मवधः ātmavadhaḥ
आत्मवधौ ātmavadhau
आत्मवधाः ātmavadhāḥ
Vocative आत्मवध ātmavadha
आत्मवधौ ātmavadhau
आत्मवधाः ātmavadhāḥ
Accusative आत्मवधम् ātmavadham
आत्मवधौ ātmavadhau
आत्मवधान् ātmavadhān
Instrumental आत्मवधेन ātmavadhena
आत्मवधाभ्याम् ātmavadhābhyām
आत्मवधैः ātmavadhaiḥ
Dative आत्मवधाय ātmavadhāya
आत्मवधाभ्याम् ātmavadhābhyām
आत्मवधेभ्यः ātmavadhebhyaḥ
Ablative आत्मवधात् ātmavadhāt
आत्मवधाभ्याम् ātmavadhābhyām
आत्मवधेभ्यः ātmavadhebhyaḥ
Genitive आत्मवधस्य ātmavadhasya
आत्मवधयोः ātmavadhayoḥ
आत्मवधानाम् ātmavadhānām
Locative आत्मवधे ātmavadhe
आत्मवधयोः ātmavadhayoḥ
आत्मवधेषु ātmavadheṣu