| Singular | Dual | Plural |
Nominative |
आत्मवधः
ātmavadhaḥ
|
आत्मवधौ
ātmavadhau
|
आत्मवधाः
ātmavadhāḥ
|
Vocative |
आत्मवध
ātmavadha
|
आत्मवधौ
ātmavadhau
|
आत्मवधाः
ātmavadhāḥ
|
Accusative |
आत्मवधम्
ātmavadham
|
आत्मवधौ
ātmavadhau
|
आत्मवधान्
ātmavadhān
|
Instrumental |
आत्मवधेन
ātmavadhena
|
आत्मवधाभ्याम्
ātmavadhābhyām
|
आत्मवधैः
ātmavadhaiḥ
|
Dative |
आत्मवधाय
ātmavadhāya
|
आत्मवधाभ्याम्
ātmavadhābhyām
|
आत्मवधेभ्यः
ātmavadhebhyaḥ
|
Ablative |
आत्मवधात्
ātmavadhāt
|
आत्मवधाभ्याम्
ātmavadhābhyām
|
आत्मवधेभ्यः
ātmavadhebhyaḥ
|
Genitive |
आत्मवधस्य
ātmavadhasya
|
आत्मवधयोः
ātmavadhayoḥ
|
आत्मवधानाम्
ātmavadhānām
|
Locative |
आत्मवधे
ātmavadhe
|
आत्मवधयोः
ātmavadhayoḥ
|
आत्मवधेषु
ātmavadheṣu
|