Sanskrit tools

Sanskrit declension


Declension of आत्मवश ātmavaśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मवशः ātmavaśaḥ
आत्मवशौ ātmavaśau
आत्मवशाः ātmavaśāḥ
Vocative आत्मवश ātmavaśa
आत्मवशौ ātmavaśau
आत्मवशाः ātmavaśāḥ
Accusative आत्मवशम् ātmavaśam
आत्मवशौ ātmavaśau
आत्मवशान् ātmavaśān
Instrumental आत्मवशेन ātmavaśena
आत्मवशाभ्याम् ātmavaśābhyām
आत्मवशैः ātmavaśaiḥ
Dative आत्मवशाय ātmavaśāya
आत्मवशाभ्याम् ātmavaśābhyām
आत्मवशेभ्यः ātmavaśebhyaḥ
Ablative आत्मवशात् ātmavaśāt
आत्मवशाभ्याम् ātmavaśābhyām
आत्मवशेभ्यः ātmavaśebhyaḥ
Genitive आत्मवशस्य ātmavaśasya
आत्मवशयोः ātmavaśayoḥ
आत्मवशानाम् ātmavaśānām
Locative आत्मवशे ātmavaśe
आत्मवशयोः ātmavaśayoḥ
आत्मवशेषु ātmavaśeṣu