Sanskrit tools

Sanskrit declension


Declension of आत्मवशा ātmavaśā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मवशा ātmavaśā
आत्मवशे ātmavaśe
आत्मवशाः ātmavaśāḥ
Vocative आत्मवशे ātmavaśe
आत्मवशे ātmavaśe
आत्मवशाः ātmavaśāḥ
Accusative आत्मवशाम् ātmavaśām
आत्मवशे ātmavaśe
आत्मवशाः ātmavaśāḥ
Instrumental आत्मवशया ātmavaśayā
आत्मवशाभ्याम् ātmavaśābhyām
आत्मवशाभिः ātmavaśābhiḥ
Dative आत्मवशायै ātmavaśāyai
आत्मवशाभ्याम् ātmavaśābhyām
आत्मवशाभ्यः ātmavaśābhyaḥ
Ablative आत्मवशायाः ātmavaśāyāḥ
आत्मवशाभ्याम् ātmavaśābhyām
आत्मवशाभ्यः ātmavaśābhyaḥ
Genitive आत्मवशायाः ātmavaśāyāḥ
आत्मवशयोः ātmavaśayoḥ
आत्मवशानाम् ātmavaśānām
Locative आत्मवशायाम् ātmavaśāyām
आत्मवशयोः ātmavaśayoḥ
आत्मवशासु ātmavaśāsu