Sanskrit tools

Sanskrit declension


Declension of आत्मविक्रय ātmavikraya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मविक्रयः ātmavikrayaḥ
आत्मविक्रयौ ātmavikrayau
आत्मविक्रयाः ātmavikrayāḥ
Vocative आत्मविक्रय ātmavikraya
आत्मविक्रयौ ātmavikrayau
आत्मविक्रयाः ātmavikrayāḥ
Accusative आत्मविक्रयम् ātmavikrayam
आत्मविक्रयौ ātmavikrayau
आत्मविक्रयान् ātmavikrayān
Instrumental आत्मविक्रयेण ātmavikrayeṇa
आत्मविक्रयाभ्याम् ātmavikrayābhyām
आत्मविक्रयैः ātmavikrayaiḥ
Dative आत्मविक्रयाय ātmavikrayāya
आत्मविक्रयाभ्याम् ātmavikrayābhyām
आत्मविक्रयेभ्यः ātmavikrayebhyaḥ
Ablative आत्मविक्रयात् ātmavikrayāt
आत्मविक्रयाभ्याम् ātmavikrayābhyām
आत्मविक्रयेभ्यः ātmavikrayebhyaḥ
Genitive आत्मविक्रयस्य ātmavikrayasya
आत्मविक्रययोः ātmavikrayayoḥ
आत्मविक्रयाणाम् ātmavikrayāṇām
Locative आत्मविक्रये ātmavikraye
आत्मविक्रययोः ātmavikrayayoḥ
आत्मविक्रयेषु ātmavikrayeṣu