Sanskrit tools

Sanskrit declension


Declension of आत्मविद् ātmavid, n.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative आत्मवित् ātmavit
आत्मविदी ātmavidī
आत्मविन्दि ātmavindi
Vocative आत्मवित् ātmavit
आत्मविदी ātmavidī
आत्मविन्दि ātmavindi
Accusative आत्मवित् ātmavit
आत्मविदी ātmavidī
आत्मविन्दि ātmavindi
Instrumental आत्मविदा ātmavidā
आत्मविद्भ्याम् ātmavidbhyām
आत्मविद्भिः ātmavidbhiḥ
Dative आत्मविदे ātmavide
आत्मविद्भ्याम् ātmavidbhyām
आत्मविद्भ्यः ātmavidbhyaḥ
Ablative आत्मविदः ātmavidaḥ
आत्मविद्भ्याम् ātmavidbhyām
आत्मविद्भ्यः ātmavidbhyaḥ
Genitive आत्मविदः ātmavidaḥ
आत्मविदोः ātmavidoḥ
आत्मविदाम् ātmavidām
Locative आत्मविदि ātmavidi
आत्मविदोः ātmavidoḥ
आत्मवित्सु ātmavitsu