Sanskrit tools

Sanskrit declension


Declension of आत्मवित्ता ātmavittā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मवित्ता ātmavittā
आत्मवित्ते ātmavitte
आत्मवित्ताः ātmavittāḥ
Vocative आत्मवित्ते ātmavitte
आत्मवित्ते ātmavitte
आत्मवित्ताः ātmavittāḥ
Accusative आत्मवित्ताम् ātmavittām
आत्मवित्ते ātmavitte
आत्मवित्ताः ātmavittāḥ
Instrumental आत्मवित्तया ātmavittayā
आत्मवित्ताभ्याम् ātmavittābhyām
आत्मवित्ताभिः ātmavittābhiḥ
Dative आत्मवित्तायै ātmavittāyai
आत्मवित्ताभ्याम् ātmavittābhyām
आत्मवित्ताभ्यः ātmavittābhyaḥ
Ablative आत्मवित्तायाः ātmavittāyāḥ
आत्मवित्ताभ्याम् ātmavittābhyām
आत्मवित्ताभ्यः ātmavittābhyaḥ
Genitive आत्मवित्तायाः ātmavittāyāḥ
आत्मवित्तयोः ātmavittayoḥ
आत्मवित्तानाम् ātmavittānām
Locative आत्मवित्तायाम् ātmavittāyām
आत्मवित्तयोः ātmavittayoḥ
आत्मवित्तासु ātmavittāsu