Sanskrit tools

Sanskrit declension


Declension of आत्मवृत्तान्त ātmavṛttānta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मवृत्तान्तः ātmavṛttāntaḥ
आत्मवृत्तान्तौ ātmavṛttāntau
आत्मवृत्तान्ताः ātmavṛttāntāḥ
Vocative आत्मवृत्तान्त ātmavṛttānta
आत्मवृत्तान्तौ ātmavṛttāntau
आत्मवृत्तान्ताः ātmavṛttāntāḥ
Accusative आत्मवृत्तान्तम् ātmavṛttāntam
आत्मवृत्तान्तौ ātmavṛttāntau
आत्मवृत्तान्तान् ātmavṛttāntān
Instrumental आत्मवृत्तान्तेन ātmavṛttāntena
आत्मवृत्तान्ताभ्याम् ātmavṛttāntābhyām
आत्मवृत्तान्तैः ātmavṛttāntaiḥ
Dative आत्मवृत्तान्ताय ātmavṛttāntāya
आत्मवृत्तान्ताभ्याम् ātmavṛttāntābhyām
आत्मवृत्तान्तेभ्यः ātmavṛttāntebhyaḥ
Ablative आत्मवृत्तान्तात् ātmavṛttāntāt
आत्मवृत्तान्ताभ्याम् ātmavṛttāntābhyām
आत्मवृत्तान्तेभ्यः ātmavṛttāntebhyaḥ
Genitive आत्मवृत्तान्तस्य ātmavṛttāntasya
आत्मवृत्तान्तयोः ātmavṛttāntayoḥ
आत्मवृत्तान्तानाम् ātmavṛttāntānām
Locative आत्मवृत्तान्ते ātmavṛttānte
आत्मवृत्तान्तयोः ātmavṛttāntayoḥ
आत्मवृत्तान्तेषु ātmavṛttānteṣu