Sanskrit tools

Sanskrit declension


Declension of आत्मवृत्ति ātmavṛtti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मवृत्तिः ātmavṛttiḥ
आत्मवृत्ती ātmavṛttī
आत्मवृत्तयः ātmavṛttayaḥ
Vocative आत्मवृत्ते ātmavṛtte
आत्मवृत्ती ātmavṛttī
आत्मवृत्तयः ātmavṛttayaḥ
Accusative आत्मवृत्तिम् ātmavṛttim
आत्मवृत्ती ātmavṛttī
आत्मवृत्तीः ātmavṛttīḥ
Instrumental आत्मवृत्त्या ātmavṛttyā
आत्मवृत्तिभ्याम् ātmavṛttibhyām
आत्मवृत्तिभिः ātmavṛttibhiḥ
Dative आत्मवृत्तये ātmavṛttaye
आत्मवृत्त्यै ātmavṛttyai
आत्मवृत्तिभ्याम् ātmavṛttibhyām
आत्मवृत्तिभ्यः ātmavṛttibhyaḥ
Ablative आत्मवृत्तेः ātmavṛtteḥ
आत्मवृत्त्याः ātmavṛttyāḥ
आत्मवृत्तिभ्याम् ātmavṛttibhyām
आत्मवृत्तिभ्यः ātmavṛttibhyaḥ
Genitive आत्मवृत्तेः ātmavṛtteḥ
आत्मवृत्त्याः ātmavṛttyāḥ
आत्मवृत्त्योः ātmavṛttyoḥ
आत्मवृत्तीनाम् ātmavṛttīnām
Locative आत्मवृत्तौ ātmavṛttau
आत्मवृत्त्याम् ātmavṛttyām
आत्मवृत्त्योः ātmavṛttyoḥ
आत्मवृत्तिषु ātmavṛttiṣu