| Singular | Dual | Plural | |
| Nominative |
आत्मवृत्तिः
ātmavṛttiḥ |
आत्मवृत्ती
ātmavṛttī |
आत्मवृत्तयः
ātmavṛttayaḥ |
| Vocative |
आत्मवृत्ते
ātmavṛtte |
आत्मवृत्ती
ātmavṛttī |
आत्मवृत्तयः
ātmavṛttayaḥ |
| Accusative |
आत्मवृत्तिम्
ātmavṛttim |
आत्मवृत्ती
ātmavṛttī |
आत्मवृत्तीः
ātmavṛttīḥ |
| Instrumental |
आत्मवृत्त्या
ātmavṛttyā |
आत्मवृत्तिभ्याम्
ātmavṛttibhyām |
आत्मवृत्तिभिः
ātmavṛttibhiḥ |
| Dative |
आत्मवृत्तये
ātmavṛttaye आत्मवृत्त्यै ātmavṛttyai |
आत्मवृत्तिभ्याम्
ātmavṛttibhyām |
आत्मवृत्तिभ्यः
ātmavṛttibhyaḥ |
| Ablative |
आत्मवृत्तेः
ātmavṛtteḥ आत्मवृत्त्याः ātmavṛttyāḥ |
आत्मवृत्तिभ्याम्
ātmavṛttibhyām |
आत्मवृत्तिभ्यः
ātmavṛttibhyaḥ |
| Genitive |
आत्मवृत्तेः
ātmavṛtteḥ आत्मवृत्त्याः ātmavṛttyāḥ |
आत्मवृत्त्योः
ātmavṛttyoḥ |
आत्मवृत्तीनाम्
ātmavṛttīnām |
| Locative |
आत्मवृत्तौ
ātmavṛttau आत्मवृत्त्याम् ātmavṛttyām |
आत्मवृत्त्योः
ātmavṛttyoḥ |
आत्मवृत्तिषु
ātmavṛttiṣu |