Singular | Dual | Plural | |
Nominative |
आत्मशक्तिः
ātmaśaktiḥ |
आत्मशक्ती
ātmaśaktī |
आत्मशक्तयः
ātmaśaktayaḥ |
Vocative |
आत्मशक्ते
ātmaśakte |
आत्मशक्ती
ātmaśaktī |
आत्मशक्तयः
ātmaśaktayaḥ |
Accusative |
आत्मशक्तिम्
ātmaśaktim |
आत्मशक्ती
ātmaśaktī |
आत्मशक्तीः
ātmaśaktīḥ |
Instrumental |
आत्मशक्त्या
ātmaśaktyā |
आत्मशक्तिभ्याम्
ātmaśaktibhyām |
आत्मशक्तिभिः
ātmaśaktibhiḥ |
Dative |
आत्मशक्तये
ātmaśaktaye आत्मशक्त्यै ātmaśaktyai |
आत्मशक्तिभ्याम्
ātmaśaktibhyām |
आत्मशक्तिभ्यः
ātmaśaktibhyaḥ |
Ablative |
आत्मशक्तेः
ātmaśakteḥ आत्मशक्त्याः ātmaśaktyāḥ |
आत्मशक्तिभ्याम्
ātmaśaktibhyām |
आत्मशक्तिभ्यः
ātmaśaktibhyaḥ |
Genitive |
आत्मशक्तेः
ātmaśakteḥ आत्मशक्त्याः ātmaśaktyāḥ |
आत्मशक्त्योः
ātmaśaktyoḥ |
आत्मशक्तीनाम्
ātmaśaktīnām |
Locative |
आत्मशक्तौ
ātmaśaktau आत्मशक्त्याम् ātmaśaktyām |
आत्मशक्त्योः
ātmaśaktyoḥ |
आत्मशक्तिषु
ātmaśaktiṣu |