Sanskrit tools

Sanskrit declension


Declension of आत्मशल्या ātmaśalyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मशल्या ātmaśalyā
आत्मशल्ये ātmaśalye
आत्मशल्याः ātmaśalyāḥ
Vocative आत्मशल्ये ātmaśalye
आत्मशल्ये ātmaśalye
आत्मशल्याः ātmaśalyāḥ
Accusative आत्मशल्याम् ātmaśalyām
आत्मशल्ये ātmaśalye
आत्मशल्याः ātmaśalyāḥ
Instrumental आत्मशल्यया ātmaśalyayā
आत्मशल्याभ्याम् ātmaśalyābhyām
आत्मशल्याभिः ātmaśalyābhiḥ
Dative आत्मशल्यायै ātmaśalyāyai
आत्मशल्याभ्याम् ātmaśalyābhyām
आत्मशल्याभ्यः ātmaśalyābhyaḥ
Ablative आत्मशल्यायाः ātmaśalyāyāḥ
आत्मशल्याभ्याम् ātmaśalyābhyām
आत्मशल्याभ्यः ātmaśalyābhyaḥ
Genitive आत्मशल्यायाः ātmaśalyāyāḥ
आत्मशल्ययोः ātmaśalyayoḥ
आत्मशल्यानाम् ātmaśalyānām
Locative आत्मशल्यायाम् ātmaśalyāyām
आत्मशल्ययोः ātmaśalyayoḥ
आत्मशल्यासु ātmaśalyāsu