Sanskrit tools

Sanskrit declension


Declension of आत्मश्लाघ ātmaślāgha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मश्लाघम् ātmaślāgham
आत्मश्लाघे ātmaślāghe
आत्मश्लाघानि ātmaślāghāni
Vocative आत्मश्लाघ ātmaślāgha
आत्मश्लाघे ātmaślāghe
आत्मश्लाघानि ātmaślāghāni
Accusative आत्मश्लाघम् ātmaślāgham
आत्मश्लाघे ātmaślāghe
आत्मश्लाघानि ātmaślāghāni
Instrumental आत्मश्लाघेन ātmaślāghena
आत्मश्लाघाभ्याम् ātmaślāghābhyām
आत्मश्लाघैः ātmaślāghaiḥ
Dative आत्मश्लाघाय ātmaślāghāya
आत्मश्लाघाभ्याम् ātmaślāghābhyām
आत्मश्लाघेभ्यः ātmaślāghebhyaḥ
Ablative आत्मश्लाघात् ātmaślāghāt
आत्मश्लाघाभ्याम् ātmaślāghābhyām
आत्मश्लाघेभ्यः ātmaślāghebhyaḥ
Genitive आत्मश्लाघस्य ātmaślāghasya
आत्मश्लाघयोः ātmaślāghayoḥ
आत्मश्लाघानाम् ātmaślāghānām
Locative आत्मश्लाघे ātmaślāghe
आत्मश्लाघयोः ātmaślāghayoḥ
आत्मश्लाघेषु ātmaślāgheṣu