| Singular | Dual | Plural |
Nominative |
आत्मश्लाघा
ātmaślāghā
|
आत्मश्लाघे
ātmaślāghe
|
आत्मश्लाघाः
ātmaślāghāḥ
|
Vocative |
आत्मश्लाघे
ātmaślāghe
|
आत्मश्लाघे
ātmaślāghe
|
आत्मश्लाघाः
ātmaślāghāḥ
|
Accusative |
आत्मश्लाघाम्
ātmaślāghām
|
आत्मश्लाघे
ātmaślāghe
|
आत्मश्लाघाः
ātmaślāghāḥ
|
Instrumental |
आत्मश्लाघया
ātmaślāghayā
|
आत्मश्लाघाभ्याम्
ātmaślāghābhyām
|
आत्मश्लाघाभिः
ātmaślāghābhiḥ
|
Dative |
आत्मश्लाघायै
ātmaślāghāyai
|
आत्मश्लाघाभ्याम्
ātmaślāghābhyām
|
आत्मश्लाघाभ्यः
ātmaślāghābhyaḥ
|
Ablative |
आत्मश्लाघायाः
ātmaślāghāyāḥ
|
आत्मश्लाघाभ्याम्
ātmaślāghābhyām
|
आत्मश्लाघाभ्यः
ātmaślāghābhyaḥ
|
Genitive |
आत्मश्लाघायाः
ātmaślāghāyāḥ
|
आत्मश्लाघयोः
ātmaślāghayoḥ
|
आत्मश्लाघानाम्
ātmaślāghānām
|
Locative |
आत्मश्लाघायाम्
ātmaślāghāyām
|
आत्मश्लाघयोः
ātmaślāghayoḥ
|
आत्मश्लाघासु
ātmaślāghāsu
|