Sanskrit tools

Sanskrit declension


Declension of आत्मश्लाघा ātmaślāghā, m.

Reference(s): Müller p. 116, §240 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मश्लाघाः ātmaślāghāḥ
आत्मश्लाघौ ātmaślāghau
आत्मश्लाघाः ātmaślāghāḥ
Vocative आत्मश्लाघाः ātmaślāghāḥ
आत्मश्लाघौ ātmaślāghau
आत्मश्लाघाः ātmaślāghāḥ
Accusative आत्मश्लाघाम् ātmaślāghām
आत्मश्लाघौ ātmaślāghau
आत्मश्लाघान् ātmaślāghān
Instrumental आत्मश्लाघा ātmaślāghā
आत्मश्लाघाभ्याम् ātmaślāghābhyām
आत्मश्लाघाभिः ātmaślāghābhiḥ
Dative आत्मश्लाघै ātmaślāghai
आत्मश्लाघाभ्याम् ātmaślāghābhyām
आत्मश्लाघाभ्यः ātmaślāghābhyaḥ
Ablative आत्मश्लाघाः ātmaślāghāḥ
आत्मश्लाघाभ्याम् ātmaślāghābhyām
आत्मश्लाघाभ्यः ātmaślāghābhyaḥ
Genitive आत्मश्लाघाः ātmaślāghāḥ
आत्मश्लाघौः ātmaślāghauḥ
आत्मश्लाघाम् ātmaślāghām
Locative आत्मश्लाघे ātmaślāghe
आत्मश्लाघौः ātmaślāghauḥ
आत्मश्लाघासु ātmaślāghāsu