| Singular | Dual | Plural |
Nominative |
आत्मश्लाघाः
ātmaślāghāḥ
|
आत्मश्लाघौ
ātmaślāghau
|
आत्मश्लाघाः
ātmaślāghāḥ
|
Vocative |
आत्मश्लाघाः
ātmaślāghāḥ
|
आत्मश्लाघौ
ātmaślāghau
|
आत्मश्लाघाः
ātmaślāghāḥ
|
Accusative |
आत्मश्लाघाम्
ātmaślāghām
|
आत्मश्लाघौ
ātmaślāghau
|
आत्मश्लाघान्
ātmaślāghān
|
Instrumental |
आत्मश्लाघा
ātmaślāghā
|
आत्मश्लाघाभ्याम्
ātmaślāghābhyām
|
आत्मश्लाघाभिः
ātmaślāghābhiḥ
|
Dative |
आत्मश्लाघै
ātmaślāghai
|
आत्मश्लाघाभ्याम्
ātmaślāghābhyām
|
आत्मश्लाघाभ्यः
ātmaślāghābhyaḥ
|
Ablative |
आत्मश्लाघाः
ātmaślāghāḥ
|
आत्मश्लाघाभ्याम्
ātmaślāghābhyām
|
आत्मश्लाघाभ्यः
ātmaślāghābhyaḥ
|
Genitive |
आत्मश्लाघाः
ātmaślāghāḥ
|
आत्मश्लाघौः
ātmaślāghauḥ
|
आत्मश्लाघाम्
ātmaślāghām
|
Locative |
आत्मश्लाघे
ātmaślāghe
|
आत्मश्लाघौः
ātmaślāghauḥ
|
आत्मश्लाघासु
ātmaślāghāsu
|