| Singular | Dual | Plural |
Nominative |
आत्मश्लाघम्
ātmaślāgham
|
आत्मश्लाघे
ātmaślāghe
|
आत्मश्लाघानि
ātmaślāghāni
|
Vocative |
आत्मश्लाघ
ātmaślāgha
|
आत्मश्लाघे
ātmaślāghe
|
आत्मश्लाघानि
ātmaślāghāni
|
Accusative |
आत्मश्लाघम्
ātmaślāgham
|
आत्मश्लाघे
ātmaślāghe
|
आत्मश्लाघानि
ātmaślāghāni
|
Instrumental |
आत्मश्लाघेन
ātmaślāghena
|
आत्मश्लाघाभ्याम्
ātmaślāghābhyām
|
आत्मश्लाघैः
ātmaślāghaiḥ
|
Dative |
आत्मश्लाघाय
ātmaślāghāya
|
आत्मश्लाघाभ्याम्
ātmaślāghābhyām
|
आत्मश्लाघेभ्यः
ātmaślāghebhyaḥ
|
Ablative |
आत्मश्लाघात्
ātmaślāghāt
|
आत्मश्लाघाभ्याम्
ātmaślāghābhyām
|
आत्मश्लाघेभ्यः
ātmaślāghebhyaḥ
|
Genitive |
आत्मश्लाघस्य
ātmaślāghasya
|
आत्मश्लाघयोः
ātmaślāghayoḥ
|
आत्मश्लाघानाम्
ātmaślāghānām
|
Locative |
आत्मश्लाघे
ātmaślāghe
|
आत्मश्लाघयोः
ātmaślāghayoḥ
|
आत्मश्लाघेषु
ātmaślāgheṣu
|