| Singular | Dual | Plural |
Nominative |
आत्मश्लाघी
ātmaślāghī
|
आत्मश्लाघिनौ
ātmaślāghinau
|
आत्मश्लाघिनः
ātmaślāghinaḥ
|
Vocative |
आत्मश्लाघिन्
ātmaślāghin
|
आत्मश्लाघिनौ
ātmaślāghinau
|
आत्मश्लाघिनः
ātmaślāghinaḥ
|
Accusative |
आत्मश्लाघिनम्
ātmaślāghinam
|
आत्मश्लाघिनौ
ātmaślāghinau
|
आत्मश्लाघिनः
ātmaślāghinaḥ
|
Instrumental |
आत्मश्लाघिना
ātmaślāghinā
|
आत्मश्लाघिभ्याम्
ātmaślāghibhyām
|
आत्मश्लाघिभिः
ātmaślāghibhiḥ
|
Dative |
आत्मश्लाघिने
ātmaślāghine
|
आत्मश्लाघिभ्याम्
ātmaślāghibhyām
|
आत्मश्लाघिभ्यः
ātmaślāghibhyaḥ
|
Ablative |
आत्मश्लाघिनः
ātmaślāghinaḥ
|
आत्मश्लाघिभ्याम्
ātmaślāghibhyām
|
आत्मश्लाघिभ्यः
ātmaślāghibhyaḥ
|
Genitive |
आत्मश्लाघिनः
ātmaślāghinaḥ
|
आत्मश्लाघिनोः
ātmaślāghinoḥ
|
आत्मश्लाघिनाम्
ātmaślāghinām
|
Locative |
आत्मश्लाघिनि
ātmaślāghini
|
आत्मश्लाघिनोः
ātmaślāghinoḥ
|
आत्मश्लाघिषु
ātmaślāghiṣu
|