Sanskrit tools

Sanskrit declension


Declension of आत्मश्लाघिन् ātmaślāghin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative आत्मश्लाघी ātmaślāghī
आत्मश्लाघिनौ ātmaślāghinau
आत्मश्लाघिनः ātmaślāghinaḥ
Vocative आत्मश्लाघिन् ātmaślāghin
आत्मश्लाघिनौ ātmaślāghinau
आत्मश्लाघिनः ātmaślāghinaḥ
Accusative आत्मश्लाघिनम् ātmaślāghinam
आत्मश्लाघिनौ ātmaślāghinau
आत्मश्लाघिनः ātmaślāghinaḥ
Instrumental आत्मश्लाघिना ātmaślāghinā
आत्मश्लाघिभ्याम् ātmaślāghibhyām
आत्मश्लाघिभिः ātmaślāghibhiḥ
Dative आत्मश्लाघिने ātmaślāghine
आत्मश्लाघिभ्याम् ātmaślāghibhyām
आत्मश्लाघिभ्यः ātmaślāghibhyaḥ
Ablative आत्मश्लाघिनः ātmaślāghinaḥ
आत्मश्लाघिभ्याम् ātmaślāghibhyām
आत्मश्लाघिभ्यः ātmaślāghibhyaḥ
Genitive आत्मश्लाघिनः ātmaślāghinaḥ
आत्मश्लाघिनोः ātmaślāghinoḥ
आत्मश्लाघिनाम् ātmaślāghinām
Locative आत्मश्लाघिनि ātmaślāghini
आत्मश्लाघिनोः ātmaślāghinoḥ
आत्मश्लाघिषु ātmaślāghiṣu