Sanskrit tools

Sanskrit declension


Declension of आत्मसंयम ātmasaṁyama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मसंयमः ātmasaṁyamaḥ
आत्मसंयमौ ātmasaṁyamau
आत्मसंयमाः ātmasaṁyamāḥ
Vocative आत्मसंयम ātmasaṁyama
आत्मसंयमौ ātmasaṁyamau
आत्मसंयमाः ātmasaṁyamāḥ
Accusative आत्मसंयमम् ātmasaṁyamam
आत्मसंयमौ ātmasaṁyamau
आत्मसंयमान् ātmasaṁyamān
Instrumental आत्मसंयमेन ātmasaṁyamena
आत्मसंयमाभ्याम् ātmasaṁyamābhyām
आत्मसंयमैः ātmasaṁyamaiḥ
Dative आत्मसंयमाय ātmasaṁyamāya
आत्मसंयमाभ्याम् ātmasaṁyamābhyām
आत्मसंयमेभ्यः ātmasaṁyamebhyaḥ
Ablative आत्मसंयमात् ātmasaṁyamāt
आत्मसंयमाभ्याम् ātmasaṁyamābhyām
आत्मसंयमेभ्यः ātmasaṁyamebhyaḥ
Genitive आत्मसंयमस्य ātmasaṁyamasya
आत्मसंयमयोः ātmasaṁyamayoḥ
आत्मसंयमानाम् ātmasaṁyamānām
Locative आत्मसंयमे ātmasaṁyame
आत्मसंयमयोः ātmasaṁyamayoḥ
आत्मसंयमेषु ātmasaṁyameṣu