Sanskrit tools

Sanskrit declension


Declension of आत्मसंस्था ātmasaṁsthā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मसंस्था ātmasaṁsthā
आत्मसंस्थे ātmasaṁsthe
आत्मसंस्थाः ātmasaṁsthāḥ
Vocative आत्मसंस्थे ātmasaṁsthe
आत्मसंस्थे ātmasaṁsthe
आत्मसंस्थाः ātmasaṁsthāḥ
Accusative आत्मसंस्थाम् ātmasaṁsthām
आत्मसंस्थे ātmasaṁsthe
आत्मसंस्थाः ātmasaṁsthāḥ
Instrumental आत्मसंस्थया ātmasaṁsthayā
आत्मसंस्थाभ्याम् ātmasaṁsthābhyām
आत्मसंस्थाभिः ātmasaṁsthābhiḥ
Dative आत्मसंस्थायै ātmasaṁsthāyai
आत्मसंस्थाभ्याम् ātmasaṁsthābhyām
आत्मसंस्थाभ्यः ātmasaṁsthābhyaḥ
Ablative आत्मसंस्थायाः ātmasaṁsthāyāḥ
आत्मसंस्थाभ्याम् ātmasaṁsthābhyām
आत्मसंस्थाभ्यः ātmasaṁsthābhyaḥ
Genitive आत्मसंस्थायाः ātmasaṁsthāyāḥ
आत्मसंस्थयोः ātmasaṁsthayoḥ
आत्मसंस्थानाम् ātmasaṁsthānām
Locative आत्मसंस्थायाम् ātmasaṁsthāyām
आत्मसंस्थयोः ātmasaṁsthayoḥ
आत्मसंस्थासु ātmasaṁsthāsu