Sanskrit tools

Sanskrit declension


Declension of आत्मसंस्थ ātmasaṁstha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मसंस्थम् ātmasaṁstham
आत्मसंस्थे ātmasaṁsthe
आत्मसंस्थानि ātmasaṁsthāni
Vocative आत्मसंस्थ ātmasaṁstha
आत्मसंस्थे ātmasaṁsthe
आत्मसंस्थानि ātmasaṁsthāni
Accusative आत्मसंस्थम् ātmasaṁstham
आत्मसंस्थे ātmasaṁsthe
आत्मसंस्थानि ātmasaṁsthāni
Instrumental आत्मसंस्थेन ātmasaṁsthena
आत्मसंस्थाभ्याम् ātmasaṁsthābhyām
आत्मसंस्थैः ātmasaṁsthaiḥ
Dative आत्मसंस्थाय ātmasaṁsthāya
आत्मसंस्थाभ्याम् ātmasaṁsthābhyām
आत्मसंस्थेभ्यः ātmasaṁsthebhyaḥ
Ablative आत्मसंस्थात् ātmasaṁsthāt
आत्मसंस्थाभ्याम् ātmasaṁsthābhyām
आत्मसंस्थेभ्यः ātmasaṁsthebhyaḥ
Genitive आत्मसंस्थस्य ātmasaṁsthasya
आत्मसंस्थयोः ātmasaṁsthayoḥ
आत्मसंस्थानाम् ātmasaṁsthānām
Locative आत्मसंस्थे ātmasaṁsthe
आत्मसंस्थयोः ātmasaṁsthayoḥ
आत्मसंस्थेषु ātmasaṁstheṣu