Sanskrit tools

Sanskrit declension


Declension of आत्मसद् ātmasad, f.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative आत्मसत् ātmasat
आत्मसदौ ātmasadau
आत्मसदः ātmasadaḥ
Vocative आत्मसत् ātmasat
आत्मसदौ ātmasadau
आत्मसदः ātmasadaḥ
Accusative आत्मसदम् ātmasadam
आत्मसदौ ātmasadau
आत्मसदः ātmasadaḥ
Instrumental आत्मसदा ātmasadā
आत्मसद्भ्याम् ātmasadbhyām
आत्मसद्भिः ātmasadbhiḥ
Dative आत्मसदे ātmasade
आत्मसद्भ्याम् ātmasadbhyām
आत्मसद्भ्यः ātmasadbhyaḥ
Ablative आत्मसदः ātmasadaḥ
आत्मसद्भ्याम् ātmasadbhyām
आत्मसद्भ्यः ātmasadbhyaḥ
Genitive आत्मसदः ātmasadaḥ
आत्मसदोः ātmasadoḥ
आत्मसदाम् ātmasadām
Locative आत्मसदि ātmasadi
आत्मसदोः ātmasadoḥ
आत्मसत्सु ātmasatsu