Sanskrit tools

Sanskrit declension


Declension of आत्मसनि ātmasani, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मसनिः ātmasaniḥ
आत्मसनी ātmasanī
आत्मसनयः ātmasanayaḥ
Vocative आत्मसने ātmasane
आत्मसनी ātmasanī
आत्मसनयः ātmasanayaḥ
Accusative आत्मसनिम् ātmasanim
आत्मसनी ātmasanī
आत्मसनीन् ātmasanīn
Instrumental आत्मसनिना ātmasaninā
आत्मसनिभ्याम् ātmasanibhyām
आत्मसनिभिः ātmasanibhiḥ
Dative आत्मसनये ātmasanaye
आत्मसनिभ्याम् ātmasanibhyām
आत्मसनिभ्यः ātmasanibhyaḥ
Ablative आत्मसनेः ātmasaneḥ
आत्मसनिभ्याम् ātmasanibhyām
आत्मसनिभ्यः ātmasanibhyaḥ
Genitive आत्मसनेः ātmasaneḥ
आत्मसन्योः ātmasanyoḥ
आत्मसनीनाम् ātmasanīnām
Locative आत्मसनौ ātmasanau
आत्मसन्योः ātmasanyoḥ
आत्मसनिषु ātmasaniṣu