Sanskrit tools

Sanskrit declension


Declension of आत्मसनि ātmasani, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मसनि ātmasani
आत्मसनिनी ātmasaninī
आत्मसनीनि ātmasanīni
Vocative आत्मसने ātmasane
आत्मसनि ātmasani
आत्मसनिनी ātmasaninī
आत्मसनीनि ātmasanīni
Accusative आत्मसनि ātmasani
आत्मसनिनी ātmasaninī
आत्मसनीनि ātmasanīni
Instrumental आत्मसनिना ātmasaninā
आत्मसनिभ्याम् ātmasanibhyām
आत्मसनिभिः ātmasanibhiḥ
Dative आत्मसनिने ātmasanine
आत्मसनिभ्याम् ātmasanibhyām
आत्मसनिभ्यः ātmasanibhyaḥ
Ablative आत्मसनिनः ātmasaninaḥ
आत्मसनिभ्याम् ātmasanibhyām
आत्मसनिभ्यः ātmasanibhyaḥ
Genitive आत्मसनिनः ātmasaninaḥ
आत्मसनिनोः ātmasaninoḥ
आत्मसनीनाम् ātmasanīnām
Locative आत्मसनिनि ātmasanini
आत्मसनिनोः ātmasaninoḥ
आत्मसनिषु ātmasaniṣu