Sanskrit tools

Sanskrit declension


Declension of आत्मसम ātmasama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मसमः ātmasamaḥ
आत्मसमौ ātmasamau
आत्मसमाः ātmasamāḥ
Vocative आत्मसम ātmasama
आत्मसमौ ātmasamau
आत्मसमाः ātmasamāḥ
Accusative आत्मसमम् ātmasamam
आत्मसमौ ātmasamau
आत्मसमान् ātmasamān
Instrumental आत्मसमेन ātmasamena
आत्मसमाभ्याम् ātmasamābhyām
आत्मसमैः ātmasamaiḥ
Dative आत्मसमाय ātmasamāya
आत्मसमाभ्याम् ātmasamābhyām
आत्मसमेभ्यः ātmasamebhyaḥ
Ablative आत्मसमात् ātmasamāt
आत्मसमाभ्याम् ātmasamābhyām
आत्मसमेभ्यः ātmasamebhyaḥ
Genitive आत्मसमस्य ātmasamasya
आत्मसमयोः ātmasamayoḥ
आत्मसमानाम् ātmasamānām
Locative आत्मसमे ātmasame
आत्मसमयोः ātmasamayoḥ
आत्मसमेषु ātmasameṣu