| Singular | Dual | Plural |
Nominative |
आत्मसम्भवः
ātmasambhavaḥ
|
आत्मसम्भवौ
ātmasambhavau
|
आत्मसम्भवाः
ātmasambhavāḥ
|
Vocative |
आत्मसम्भव
ātmasambhava
|
आत्मसम्भवौ
ātmasambhavau
|
आत्मसम्भवाः
ātmasambhavāḥ
|
Accusative |
आत्मसम्भवम्
ātmasambhavam
|
आत्मसम्भवौ
ātmasambhavau
|
आत्मसम्भवान्
ātmasambhavān
|
Instrumental |
आत्मसम्भवेन
ātmasambhavena
|
आत्मसम्भवाभ्याम्
ātmasambhavābhyām
|
आत्मसम्भवैः
ātmasambhavaiḥ
|
Dative |
आत्मसम्भवाय
ātmasambhavāya
|
आत्मसम्भवाभ्याम्
ātmasambhavābhyām
|
आत्मसम्भवेभ्यः
ātmasambhavebhyaḥ
|
Ablative |
आत्मसम्भवात्
ātmasambhavāt
|
आत्मसम्भवाभ्याम्
ātmasambhavābhyām
|
आत्मसम्भवेभ्यः
ātmasambhavebhyaḥ
|
Genitive |
आत्मसम्भवस्य
ātmasambhavasya
|
आत्मसम्भवयोः
ātmasambhavayoḥ
|
आत्मसम्भवानाम्
ātmasambhavānām
|
Locative |
आत्मसम्भवे
ātmasambhave
|
आत्मसम्भवयोः
ātmasambhavayoḥ
|
आत्मसम्भवेषु
ātmasambhaveṣu
|