Sanskrit tools

Sanskrit declension


Declension of आत्मसम्भव ātmasambhava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मसम्भवः ātmasambhavaḥ
आत्मसम्भवौ ātmasambhavau
आत्मसम्भवाः ātmasambhavāḥ
Vocative आत्मसम्भव ātmasambhava
आत्मसम्भवौ ātmasambhavau
आत्मसम्भवाः ātmasambhavāḥ
Accusative आत्मसम्भवम् ātmasambhavam
आत्मसम्भवौ ātmasambhavau
आत्मसम्भवान् ātmasambhavān
Instrumental आत्मसम्भवेन ātmasambhavena
आत्मसम्भवाभ्याम् ātmasambhavābhyām
आत्मसम्भवैः ātmasambhavaiḥ
Dative आत्मसम्भवाय ātmasambhavāya
आत्मसम्भवाभ्याम् ātmasambhavābhyām
आत्मसम्भवेभ्यः ātmasambhavebhyaḥ
Ablative आत्मसम्भवात् ātmasambhavāt
आत्मसम्भवाभ्याम् ātmasambhavābhyām
आत्मसम्भवेभ्यः ātmasambhavebhyaḥ
Genitive आत्मसम्भवस्य ātmasambhavasya
आत्मसम्भवयोः ātmasambhavayoḥ
आत्मसम्भवानाम् ātmasambhavānām
Locative आत्मसम्भवे ātmasambhave
आत्मसम्भवयोः ātmasambhavayoḥ
आत्मसम्भवेषु ātmasambhaveṣu