Sanskrit tools

Sanskrit declension


Declension of आत्मसम्भवा ātmasambhavā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मसम्भवा ātmasambhavā
आत्मसम्भवे ātmasambhave
आत्मसम्भवाः ātmasambhavāḥ
Vocative आत्मसम्भवे ātmasambhave
आत्मसम्भवे ātmasambhave
आत्मसम्भवाः ātmasambhavāḥ
Accusative आत्मसम्भवाम् ātmasambhavām
आत्मसम्भवे ātmasambhave
आत्मसम्भवाः ātmasambhavāḥ
Instrumental आत्मसम्भवया ātmasambhavayā
आत्मसम्भवाभ्याम् ātmasambhavābhyām
आत्मसम्भवाभिः ātmasambhavābhiḥ
Dative आत्मसम्भवायै ātmasambhavāyai
आत्मसम्भवाभ्याम् ātmasambhavābhyām
आत्मसम्भवाभ्यः ātmasambhavābhyaḥ
Ablative आत्मसम्भवायाः ātmasambhavāyāḥ
आत्मसम्भवाभ्याम् ātmasambhavābhyām
आत्मसम्भवाभ्यः ātmasambhavābhyaḥ
Genitive आत्मसम्भवायाः ātmasambhavāyāḥ
आत्मसम्भवयोः ātmasambhavayoḥ
आत्मसम्भवानाम् ātmasambhavānām
Locative आत्मसम्भवायाम् ātmasambhavāyām
आत्मसम्भवयोः ātmasambhavayoḥ
आत्मसम्भवासु ātmasambhavāsu