| Singular | Dual | Plural |
Nominative |
आत्मस्तवः
ātmastavaḥ
|
आत्मस्तवौ
ātmastavau
|
आत्मस्तवाः
ātmastavāḥ
|
Vocative |
आत्मस्तव
ātmastava
|
आत्मस्तवौ
ātmastavau
|
आत्मस्तवाः
ātmastavāḥ
|
Accusative |
आत्मस्तवम्
ātmastavam
|
आत्मस्तवौ
ātmastavau
|
आत्मस्तवान्
ātmastavān
|
Instrumental |
आत्मस्तवेन
ātmastavena
|
आत्मस्तवाभ्याम्
ātmastavābhyām
|
आत्मस्तवैः
ātmastavaiḥ
|
Dative |
आत्मस्तवाय
ātmastavāya
|
आत्मस्तवाभ्याम्
ātmastavābhyām
|
आत्मस्तवेभ्यः
ātmastavebhyaḥ
|
Ablative |
आत्मस्तवात्
ātmastavāt
|
आत्मस्तवाभ्याम्
ātmastavābhyām
|
आत्मस्तवेभ्यः
ātmastavebhyaḥ
|
Genitive |
आत्मस्तवस्य
ātmastavasya
|
आत्मस्तवयोः
ātmastavayoḥ
|
आत्मस्तवानाम्
ātmastavānām
|
Locative |
आत्मस्तवे
ātmastave
|
आत्मस्तवयोः
ātmastavayoḥ
|
आत्मस्तवेषु
ātmastaveṣu
|