Sanskrit tools

Sanskrit declension


Declension of आत्मस्तव ātmastava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मस्तवः ātmastavaḥ
आत्मस्तवौ ātmastavau
आत्मस्तवाः ātmastavāḥ
Vocative आत्मस्तव ātmastava
आत्मस्तवौ ātmastavau
आत्मस्तवाः ātmastavāḥ
Accusative आत्मस्तवम् ātmastavam
आत्मस्तवौ ātmastavau
आत्मस्तवान् ātmastavān
Instrumental आत्मस्तवेन ātmastavena
आत्मस्तवाभ्याम् ātmastavābhyām
आत्मस्तवैः ātmastavaiḥ
Dative आत्मस्तवाय ātmastavāya
आत्मस्तवाभ्याम् ātmastavābhyām
आत्मस्तवेभ्यः ātmastavebhyaḥ
Ablative आत्मस्तवात् ātmastavāt
आत्मस्तवाभ्याम् ātmastavābhyām
आत्मस्तवेभ्यः ātmastavebhyaḥ
Genitive आत्मस्तवस्य ātmastavasya
आत्मस्तवयोः ātmastavayoḥ
आत्मस्तवानाम् ātmastavānām
Locative आत्मस्तवे ātmastave
आत्मस्तवयोः ātmastavayoḥ
आत्मस्तवेषु ātmastaveṣu