Sanskrit tools

Sanskrit declension


Declension of आत्मस्परण ātmasparaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मस्परणः ātmasparaṇaḥ
आत्मस्परणौ ātmasparaṇau
आत्मस्परणाः ātmasparaṇāḥ
Vocative आत्मस्परण ātmasparaṇa
आत्मस्परणौ ātmasparaṇau
आत्मस्परणाः ātmasparaṇāḥ
Accusative आत्मस्परणम् ātmasparaṇam
आत्मस्परणौ ātmasparaṇau
आत्मस्परणान् ātmasparaṇān
Instrumental आत्मस्परणेन ātmasparaṇena
आत्मस्परणाभ्याम् ātmasparaṇābhyām
आत्मस्परणैः ātmasparaṇaiḥ
Dative आत्मस्परणाय ātmasparaṇāya
आत्मस्परणाभ्याम् ātmasparaṇābhyām
आत्मस्परणेभ्यः ātmasparaṇebhyaḥ
Ablative आत्मस्परणात् ātmasparaṇāt
आत्मस्परणाभ्याम् ātmasparaṇābhyām
आत्मस्परणेभ्यः ātmasparaṇebhyaḥ
Genitive आत्मस्परणस्य ātmasparaṇasya
आत्मस्परणयोः ātmasparaṇayoḥ
आत्मस्परणानाम् ātmasparaṇānām
Locative आत्मस्परणे ātmasparaṇe
आत्मस्परणयोः ātmasparaṇayoḥ
आत्मस्परणेषु ātmasparaṇeṣu