Sanskrit tools

Sanskrit declension


Declension of आत्मस्परणा ātmasparaṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मस्परणा ātmasparaṇā
आत्मस्परणे ātmasparaṇe
आत्मस्परणाः ātmasparaṇāḥ
Vocative आत्मस्परणे ātmasparaṇe
आत्मस्परणे ātmasparaṇe
आत्मस्परणाः ātmasparaṇāḥ
Accusative आत्मस्परणाम् ātmasparaṇām
आत्मस्परणे ātmasparaṇe
आत्मस्परणाः ātmasparaṇāḥ
Instrumental आत्मस्परणया ātmasparaṇayā
आत्मस्परणाभ्याम् ātmasparaṇābhyām
आत्मस्परणाभिः ātmasparaṇābhiḥ
Dative आत्मस्परणायै ātmasparaṇāyai
आत्मस्परणाभ्याम् ātmasparaṇābhyām
आत्मस्परणाभ्यः ātmasparaṇābhyaḥ
Ablative आत्मस्परणायाः ātmasparaṇāyāḥ
आत्मस्परणाभ्याम् ātmasparaṇābhyām
आत्मस्परणाभ्यः ātmasparaṇābhyaḥ
Genitive आत्मस्परणायाः ātmasparaṇāyāḥ
आत्मस्परणयोः ātmasparaṇayoḥ
आत्मस्परणानाम् ātmasparaṇānām
Locative आत्मस्परणायाम् ātmasparaṇāyām
आत्मस्परणयोः ātmasparaṇayoḥ
आत्मस्परणासु ātmasparaṇāsu