Sanskrit tools

Sanskrit declension


Declension of आत्महत्या ātmahatyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्महत्या ātmahatyā
आत्महत्ये ātmahatye
आत्महत्याः ātmahatyāḥ
Vocative आत्महत्ये ātmahatye
आत्महत्ये ātmahatye
आत्महत्याः ātmahatyāḥ
Accusative आत्महत्याम् ātmahatyām
आत्महत्ये ātmahatye
आत्महत्याः ātmahatyāḥ
Instrumental आत्महत्यया ātmahatyayā
आत्महत्याभ्याम् ātmahatyābhyām
आत्महत्याभिः ātmahatyābhiḥ
Dative आत्महत्यायै ātmahatyāyai
आत्महत्याभ्याम् ātmahatyābhyām
आत्महत्याभ्यः ātmahatyābhyaḥ
Ablative आत्महत्यायाः ātmahatyāyāḥ
आत्महत्याभ्याम् ātmahatyābhyām
आत्महत्याभ्यः ātmahatyābhyaḥ
Genitive आत्महत्यायाः ātmahatyāyāḥ
आत्महत्ययोः ātmahatyayoḥ
आत्महत्यानाम् ātmahatyānām
Locative आत्महत्यायाम् ātmahatyāyām
आत्महत्ययोः ātmahatyayoḥ
आत्महत्यासु ātmahatyāsu