| Singular | Dual | Plural |
Nominative |
आत्मघ्नीः
ātmaghnīḥ
|
आत्मघ्न्यौ
ātmaghnyau
|
आत्मघ्न्यः
ātmaghnyaḥ
|
Vocative |
आत्मघ्नीः
ātmaghnīḥ
|
आत्मघ्न्यौ
ātmaghnyau
|
आत्मघ्न्यः
ātmaghnyaḥ
|
Accusative |
आत्मघ्न्यम्
ātmaghnyam
|
आत्मघ्न्यौ
ātmaghnyau
|
आत्मघ्न्यः
ātmaghnyaḥ
|
Instrumental |
आत्मघ्न्या
ātmaghnyā
|
आत्मघ्नीभ्याम्
ātmaghnībhyām
|
आत्मघ्नीभिः
ātmaghnībhiḥ
|
Dative |
आत्मघ्न्ये
ātmaghnye
|
आत्मघ्नीभ्याम्
ātmaghnībhyām
|
आत्मघ्नीभ्यः
ātmaghnībhyaḥ
|
Ablative |
आत्मघ्न्यः
ātmaghnyaḥ
|
आत्मघ्नीभ्याम्
ātmaghnībhyām
|
आत्मघ्नीभ्यः
ātmaghnībhyaḥ
|
Genitive |
आत्मघ्न्यः
ātmaghnyaḥ
|
आत्मघ्न्योः
ātmaghnyoḥ
|
आत्मघ्न्याम्
ātmaghnyām
|
Locative |
आत्मघ्न्यि
ātmaghnyi
|
आत्मघ्न्योः
ātmaghnyoḥ
|
आत्मघ्नीषु
ātmaghnīṣu
|