Singular | Dual | Plural | |
Nominative |
आत्मह
ātmaha |
आत्मघ्नी
ātmaghnī |
आत्महानि
ātmahāni |
Vocative |
आत्मह
ātmaha आत्महन् ātmahan |
आत्मघ्नी
ātmaghnī |
आत्महानि
ātmahāni |
Accusative |
आत्मह
ātmaha |
आत्मघ्नी
ātmaghnī |
आत्महानि
ātmahāni |
Instrumental |
आत्मघ्ना
ātmaghnā |
आत्महभ्याम्
ātmahabhyām |
आत्महभिः
ātmahabhiḥ |
Dative |
आत्मघ्ने
ātmaghne |
आत्महभ्याम्
ātmahabhyām |
आत्महभ्यः
ātmahabhyaḥ |
Ablative |
आत्मघ्नः
ātmaghnaḥ |
आत्महभ्याम्
ātmahabhyām |
आत्महभ्यः
ātmahabhyaḥ |
Genitive |
आत्मघ्नः
ātmaghnaḥ |
आत्मघ्नोः
ātmaghnoḥ |
आत्मघ्नाम्
ātmaghnām |
Locative |
आत्मघ्नि
ātmaghni आत्महनि ātmahani |
आत्मघ्नोः
ātmaghnoḥ |
आत्महसु
ātmahasu |