Sanskrit tools

Sanskrit declension


Declension of अकालकुसुम akālakusuma, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकालकुसुमम् akālakusumam
अकालकुसुमे akālakusume
अकालकुसुमानि akālakusumāni
Vocative अकालकुसुम akālakusuma
अकालकुसुमे akālakusume
अकालकुसुमानि akālakusumāni
Accusative अकालकुसुमम् akālakusumam
अकालकुसुमे akālakusume
अकालकुसुमानि akālakusumāni
Instrumental अकालकुसुमेन akālakusumena
अकालकुसुमाभ्याम् akālakusumābhyām
अकालकुसुमैः akālakusumaiḥ
Dative अकालकुसुमाय akālakusumāya
अकालकुसुमाभ्याम् akālakusumābhyām
अकालकुसुमेभ्यः akālakusumebhyaḥ
Ablative अकालकुसुमात् akālakusumāt
अकालकुसुमाभ्याम् akālakusumābhyām
अकालकुसुमेभ्यः akālakusumebhyaḥ
Genitive अकालकुसुमस्य akālakusumasya
अकालकुसुमयोः akālakusumayoḥ
अकालकुसुमानाम् akālakusumānām
Locative अकालकुसुमे akālakusume
अकालकुसुमयोः akālakusumayoḥ
अकालकुसुमेषु akālakusumeṣu