| Singular | Dual | Plural |
Nominative |
अकालजातः
akālajātaḥ
|
अकालजातौ
akālajātau
|
अकालजाताः
akālajātāḥ
|
Vocative |
अकालजात
akālajāta
|
अकालजातौ
akālajātau
|
अकालजाताः
akālajātāḥ
|
Accusative |
अकालजातम्
akālajātam
|
अकालजातौ
akālajātau
|
अकालजातान्
akālajātān
|
Instrumental |
अकालजातेन
akālajātena
|
अकालजाताभ्याम्
akālajātābhyām
|
अकालजातैः
akālajātaiḥ
|
Dative |
अकालजाताय
akālajātāya
|
अकालजाताभ्याम्
akālajātābhyām
|
अकालजातेभ्यः
akālajātebhyaḥ
|
Ablative |
अकालजातात्
akālajātāt
|
अकालजाताभ्याम्
akālajātābhyām
|
अकालजातेभ्यः
akālajātebhyaḥ
|
Genitive |
अकालजातस्य
akālajātasya
|
अकालजातयोः
akālajātayoḥ
|
अकालजातानाम्
akālajātānām
|
Locative |
अकालजाते
akālajāte
|
अकालजातयोः
akālajātayoḥ
|
अकालजातेषु
akālajāteṣu
|