Sanskrit tools

Sanskrit declension


Declension of अकालोत्पन्न akālotpanna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकालोत्पन्नः akālotpannaḥ
अकालोत्पन्नौ akālotpannau
अकालोत्पन्नाः akālotpannāḥ
Vocative अकालोत्पन्न akālotpanna
अकालोत्पन्नौ akālotpannau
अकालोत्पन्नाः akālotpannāḥ
Accusative अकालोत्पन्नम् akālotpannam
अकालोत्पन्नौ akālotpannau
अकालोत्पन्नान् akālotpannān
Instrumental अकालोत्पन्नेन akālotpannena
अकालोत्पन्नाभ्याम् akālotpannābhyām
अकालोत्पन्नैः akālotpannaiḥ
Dative अकालोत्पन्नाय akālotpannāya
अकालोत्पन्नाभ्याम् akālotpannābhyām
अकालोत्पन्नेभ्यः akālotpannebhyaḥ
Ablative अकालोत्पन्नात् akālotpannāt
अकालोत्पन्नाभ्याम् akālotpannābhyām
अकालोत्पन्नेभ्यः akālotpannebhyaḥ
Genitive अकालोत्पन्नस्य akālotpannasya
अकालोत्पन्नयोः akālotpannayoḥ
अकालोत्पन्नानाम् akālotpannānām
Locative अकालोत्पन्ने akālotpanne
अकालोत्पन्नयोः akālotpannayoḥ
अकालोत्पन्नेषु akālotpanneṣu