Sanskrit tools

Sanskrit declension


Declension of अकालजलदोदय akālajaladodaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकालजलदोदयः akālajaladodayaḥ
अकालजलदोदयौ akālajaladodayau
अकालजलदोदयाः akālajaladodayāḥ
Vocative अकालजलदोदय akālajaladodaya
अकालजलदोदयौ akālajaladodayau
अकालजलदोदयाः akālajaladodayāḥ
Accusative अकालजलदोदयम् akālajaladodayam
अकालजलदोदयौ akālajaladodayau
अकालजलदोदयान् akālajaladodayān
Instrumental अकालजलदोदयेन akālajaladodayena
अकालजलदोदयाभ्याम् akālajaladodayābhyām
अकालजलदोदयैः akālajaladodayaiḥ
Dative अकालजलदोदयाय akālajaladodayāya
अकालजलदोदयाभ्याम् akālajaladodayābhyām
अकालजलदोदयेभ्यः akālajaladodayebhyaḥ
Ablative अकालजलदोदयात् akālajaladodayāt
अकालजलदोदयाभ्याम् akālajaladodayābhyām
अकालजलदोदयेभ्यः akālajaladodayebhyaḥ
Genitive अकालजलदोदयस्य akālajaladodayasya
अकालजलदोदययोः akālajaladodayayoḥ
अकालजलदोदयानाम् akālajaladodayānām
Locative अकालजलदोदये akālajaladodaye
अकालजलदोदययोः akālajaladodayayoḥ
अकालजलदोदयेषु akālajaladodayeṣu