Sanskrit tools

Sanskrit declension


Declension of आप्त्य āptya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आप्त्यः āptyaḥ
आप्त्यौ āptyau
आप्त्याः āptyāḥ
Vocative आप्त्य āptya
आप्त्यौ āptyau
आप्त्याः āptyāḥ
Accusative आप्त्यम् āptyam
आप्त्यौ āptyau
आप्त्यान् āptyān
Instrumental आप्त्येन āptyena
आप्त्याभ्याम् āptyābhyām
आप्त्यैः āptyaiḥ
Dative आप्त्याय āptyāya
आप्त्याभ्याम् āptyābhyām
आप्त्येभ्यः āptyebhyaḥ
Ablative आप्त्यात् āptyāt
आप्त्याभ्याम् āptyābhyām
आप्त्येभ्यः āptyebhyaḥ
Genitive आप्त्यस्य āptyasya
आप्त्ययोः āptyayoḥ
आप्त्यानाम् āptyānām
Locative आप्त्ये āptye
आप्त्ययोः āptyayoḥ
आप्त्येषु āptyeṣu