| Singular | Dual | Plural |
| Nominative |
आपीनवान्
āpīnavān
|
आपीनवन्तौ
āpīnavantau
|
आपीनवन्तः
āpīnavantaḥ
|
| Vocative |
आपीनवन्
āpīnavan
|
आपीनवन्तौ
āpīnavantau
|
आपीनवन्तः
āpīnavantaḥ
|
| Accusative |
आपीनवन्तम्
āpīnavantam
|
आपीनवन्तौ
āpīnavantau
|
आपीनवतः
āpīnavataḥ
|
| Instrumental |
आपीनवता
āpīnavatā
|
आपीनवद्भ्याम्
āpīnavadbhyām
|
आपीनवद्भिः
āpīnavadbhiḥ
|
| Dative |
आपीनवते
āpīnavate
|
आपीनवद्भ्याम्
āpīnavadbhyām
|
आपीनवद्भ्यः
āpīnavadbhyaḥ
|
| Ablative |
आपीनवतः
āpīnavataḥ
|
आपीनवद्भ्याम्
āpīnavadbhyām
|
आपीनवद्भ्यः
āpīnavadbhyaḥ
|
| Genitive |
आपीनवतः
āpīnavataḥ
|
आपीनवतोः
āpīnavatoḥ
|
आपीनवताम्
āpīnavatām
|
| Locative |
आपीनवति
āpīnavati
|
आपीनवतोः
āpīnavatoḥ
|
आपीनवत्सु
āpīnavatsu
|