Singular | Dual | Plural | |
Nominative |
आपीनवान्
āpīnavān |
आपीनवन्तौ
āpīnavantau |
आपीनवन्तः
āpīnavantaḥ |
Vocative |
आपीनवन्
āpīnavan |
आपीनवन्तौ
āpīnavantau |
आपीनवन्तः
āpīnavantaḥ |
Accusative |
आपीनवन्तम्
āpīnavantam |
आपीनवन्तौ
āpīnavantau |
आपीनवतः
āpīnavataḥ |
Instrumental |
आपीनवता
āpīnavatā |
आपीनवद्भ्याम्
āpīnavadbhyām |
आपीनवद्भिः
āpīnavadbhiḥ |
Dative |
आपीनवते
āpīnavate |
आपीनवद्भ्याम्
āpīnavadbhyām |
आपीनवद्भ्यः
āpīnavadbhyaḥ |
Ablative |
आपीनवतः
āpīnavataḥ |
आपीनवद्भ्याम्
āpīnavadbhyām |
आपीनवद्भ्यः
āpīnavadbhyaḥ |
Genitive |
आपीनवतः
āpīnavataḥ |
आपीनवतोः
āpīnavatoḥ |
आपीनवताम्
āpīnavatām |
Locative |
आपीनवति
āpīnavati |
आपीनवतोः
āpīnavatoḥ |
आपीनवत्सु
āpīnavatsu |