Singular | Dual | Plural | |
Nominative |
आप्यानः
āpyānaḥ |
आप्यानौ
āpyānau |
आप्यानाः
āpyānāḥ |
Vocative |
आप्यान
āpyāna |
आप्यानौ
āpyānau |
आप्यानाः
āpyānāḥ |
Accusative |
आप्यानम्
āpyānam |
आप्यानौ
āpyānau |
आप्यानान्
āpyānān |
Instrumental |
आप्यानेन
āpyānena |
आप्यानाभ्याम्
āpyānābhyām |
आप्यानैः
āpyānaiḥ |
Dative |
आप्यानाय
āpyānāya |
आप्यानाभ्याम्
āpyānābhyām |
आप्यानेभ्यः
āpyānebhyaḥ |
Ablative |
आप्यानात्
āpyānāt |
आप्यानाभ्याम्
āpyānābhyām |
आप्यानेभ्यः
āpyānebhyaḥ |
Genitive |
आप्यानस्य
āpyānasya |
आप्यानयोः
āpyānayoḥ |
आप्यानानाम्
āpyānānām |
Locative |
आप्याने
āpyāne |
आप्यानयोः
āpyānayoḥ |
आप्यानेषु
āpyāneṣu |