| Singular | Dual | Plural | |
| Nominative |
आप्याना
āpyānā |
आप्याने
āpyāne |
आप्यानाः
āpyānāḥ |
| Vocative |
आप्याने
āpyāne |
आप्याने
āpyāne |
आप्यानाः
āpyānāḥ |
| Accusative |
आप्यानाम्
āpyānām |
आप्याने
āpyāne |
आप्यानाः
āpyānāḥ |
| Instrumental |
आप्यानया
āpyānayā |
आप्यानाभ्याम्
āpyānābhyām |
आप्यानाभिः
āpyānābhiḥ |
| Dative |
आप्यानायै
āpyānāyai |
आप्यानाभ्याम्
āpyānābhyām |
आप्यानाभ्यः
āpyānābhyaḥ |
| Ablative |
आप्यानायाः
āpyānāyāḥ |
आप्यानाभ्याम्
āpyānābhyām |
आप्यानाभ्यः
āpyānābhyaḥ |
| Genitive |
आप्यानायाः
āpyānāyāḥ |
आप्यानयोः
āpyānayoḥ |
आप्यानानाम्
āpyānānām |
| Locative |
आप्यानायाम्
āpyānāyām |
आप्यानयोः
āpyānayoḥ |
आप्यानासु
āpyānāsu |