Singular | Dual | Plural | |
Nominative |
आप्याना
āpyānā |
आप्याने
āpyāne |
आप्यानाः
āpyānāḥ |
Vocative |
आप्याने
āpyāne |
आप्याने
āpyāne |
आप्यानाः
āpyānāḥ |
Accusative |
आप्यानाम्
āpyānām |
आप्याने
āpyāne |
आप्यानाः
āpyānāḥ |
Instrumental |
आप्यानया
āpyānayā |
आप्यानाभ्याम्
āpyānābhyām |
आप्यानाभिः
āpyānābhiḥ |
Dative |
आप्यानायै
āpyānāyai |
आप्यानाभ्याम्
āpyānābhyām |
आप्यानाभ्यः
āpyānābhyaḥ |
Ablative |
आप्यानायाः
āpyānāyāḥ |
आप्यानाभ्याम्
āpyānābhyām |
आप्यानाभ्यः
āpyānābhyaḥ |
Genitive |
आप्यानायाः
āpyānāyāḥ |
आप्यानयोः
āpyānayoḥ |
आप्यानानाम्
āpyānānām |
Locative |
आप्यानायाम्
āpyānāyām |
आप्यानयोः
āpyānayoḥ |
आप्यानासु
āpyānāsu |